B 142-6 Mahākaravīrayāga

Manuscript culture infobox

Filmed in: B 142/6
Title: Mahākaravīrayāga
Dimensions: 26 x 8 cm x 53 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/233
Remarks:


Reel No. B 142/6

Inventory No. 32848

Title Mahākaravῑrayāga

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 26.0 x 8.0

Binding Hole(s)

Folios 52

Lines per Page 6

Foliation figures on the verso, in the middle right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/233

Manuscript Features

Excerpts

«Beginning»


❖ oṁ namaḥ śrīparāyai || ||

bahusiddhisamākīrṇṇa,śmaśāne karavīrake |

tatra vīragaṇāḥ sarvve mahāhallolahuṃkṛte ||

nivarttitamahācakre yoge tridaśaḍāmare |

mahāvṛnde mahā(stāra),gaṇaḍākiniyācite ||

brāhmyādyā mātara(!) cāṣṭau kṣetreśo<ref>for kṣetreśā</ref> bhairavādayaḥ |

gaṇeśā vaṭukā siddhā mātṛcakre tu melake ||

śrīnāthādigaṇāḥ sarvve, vīranāthāvatārite |

siddhināthaṃ prakāśena, saṃtoṣita[ḥ] kuleśvaraḥ || (fol. 1v1–5)

<references/> «End»

kṛpayā hara vighnaṃ(!)sya, mantrasiddhi(!) prayaccha me ||

mahālakṣmī (!) mahotsāhe kṣobhasaṃtāpabhāgini |

kṛpayā hara ghnaṃ hnaṃsya (!) mantrasiddhi(!) prayaccha me ||

ekamātṛmayī (!) devi astamātṛdehiskṛte (!) |

ekasya tatmayā devī viśvarūpi(!) namas tu te||

etat stotraṃ paṭhe[d] yas tu, sarmmāraṃbhe sumanayet |

vidagdhām vā samālokya takhenān(!) nātra śaṃsayet (!)|| (fol. 52v2–5)


«Colophon»

There is not colophon.

Microfilm Details

Reel No. B 142/6

Date of Filming 29-10-1971

Exposures 56

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 05-09-2012

Bibliography