B 142-6 Mahākaravīrayāga
Manuscript culture infobox
Filmed in: B 142/6
Title: Mahākaravīrayāga
Dimensions: 26 x 8 cm x 53 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/233
Remarks:
Reel No. B 142/6
Inventory No. 32848
Title Mahākaravῑrayāga
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 26.0 x 8.0
Binding Hole(s)
Folios 52
Lines per Page 6
Foliation figures on the verso, in the middle right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/233
Manuscript Features
Excerpts
«Beginning»
❖ oṁ namaḥ śrīparāyai || ||
bahusiddhisamākīrṇṇa,śmaśāne karavīrake |
tatra vīragaṇāḥ sarvve mahāhallolahuṃkṛte ||
nivarttitamahācakre yoge tridaśaḍāmare |
mahāvṛnde mahā(stāra),gaṇaḍākiniyācite ||
brāhmyādyā mātara(!) cāṣṭau kṣetreśo<ref>for kṣetreśā</ref> bhairavādayaḥ |
gaṇeśā vaṭukā siddhā mātṛcakre tu melake ||
śrīnāthādigaṇāḥ sarvve, vīranāthāvatārite |
siddhināthaṃ prakāśena, saṃtoṣita[ḥ] kuleśvaraḥ || (fol. 1v1–5)
<references/> «End»
kṛpayā hara vighnaṃ(!)sya, mantrasiddhi(!) prayaccha me ||
mahālakṣmī (!) mahotsāhe kṣobhasaṃtāpabhāgini |
kṛpayā hara ghnaṃ hnaṃsya (!) mantrasiddhi(!) prayaccha me ||
ekamātṛmayī (!) devi astamātṛdehiskṛte (!) |
ekasya tatmayā devī viśvarūpi(!) namas tu te||
etat stotraṃ paṭhe[d] yas tu, sarmmāraṃbhe sumanayet |
vidagdhām vā samālokya takhenān(!) nātra śaṃsayet (!)|| (fol. 52v2–5)
«Colophon»
There is not colophon.
Microfilm Details
Reel No. B 142/6
Date of Filming 29-10-1971
Exposures 56
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 05-09-2012
Bibliography